| Singular | Dual | Plural |
| Nominative |
कौस्तुभभृत्
kaustubhabhṛt
|
कौस्तुभभृतौ
kaustubhabhṛtau
|
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
| Vocative |
कौस्तुभभृत्
kaustubhabhṛt
|
कौस्तुभभृतौ
kaustubhabhṛtau
|
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
| Accusative |
कौस्तुभभृतम्
kaustubhabhṛtam
|
कौस्तुभभृतौ
kaustubhabhṛtau
|
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
| Instrumental |
कौस्तुभभृता
kaustubhabhṛtā
|
कौस्तुभभृद्भ्याम्
kaustubhabhṛdbhyām
|
कौस्तुभभृद्भिः
kaustubhabhṛdbhiḥ
|
| Dative |
कौस्तुभभृते
kaustubhabhṛte
|
कौस्तुभभृद्भ्याम्
kaustubhabhṛdbhyām
|
कौस्तुभभृद्भ्यः
kaustubhabhṛdbhyaḥ
|
| Ablative |
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
कौस्तुभभृद्भ्याम्
kaustubhabhṛdbhyām
|
कौस्तुभभृद्भ्यः
kaustubhabhṛdbhyaḥ
|
| Genitive |
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
कौस्तुभभृतोः
kaustubhabhṛtoḥ
|
कौस्तुभभृताम्
kaustubhabhṛtām
|
| Locative |
कौस्तुभभृति
kaustubhabhṛti
|
कौस्तुभभृतोः
kaustubhabhṛtoḥ
|
कौस्तुभभृत्सु
kaustubhabhṛtsu
|