| Singular | Dual | Plural |
| Nominativo |
कौस्तुभभृत्
kaustubhabhṛt
|
कौस्तुभभृतौ
kaustubhabhṛtau
|
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
| Vocativo |
कौस्तुभभृत्
kaustubhabhṛt
|
कौस्तुभभृतौ
kaustubhabhṛtau
|
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
| Acusativo |
कौस्तुभभृतम्
kaustubhabhṛtam
|
कौस्तुभभृतौ
kaustubhabhṛtau
|
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
| Instrumental |
कौस्तुभभृता
kaustubhabhṛtā
|
कौस्तुभभृद्भ्याम्
kaustubhabhṛdbhyām
|
कौस्तुभभृद्भिः
kaustubhabhṛdbhiḥ
|
| Dativo |
कौस्तुभभृते
kaustubhabhṛte
|
कौस्तुभभृद्भ्याम्
kaustubhabhṛdbhyām
|
कौस्तुभभृद्भ्यः
kaustubhabhṛdbhyaḥ
|
| Ablativo |
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
कौस्तुभभृद्भ्याम्
kaustubhabhṛdbhyām
|
कौस्तुभभृद्भ्यः
kaustubhabhṛdbhyaḥ
|
| Genitivo |
कौस्तुभभृतः
kaustubhabhṛtaḥ
|
कौस्तुभभृतोः
kaustubhabhṛtoḥ
|
कौस्तुभभृताम्
kaustubhabhṛtām
|
| Locativo |
कौस्तुभभृति
kaustubhabhṛti
|
कौस्तुभभृतोः
kaustubhabhṛtoḥ
|
कौस्तुभभृत्सु
kaustubhabhṛtsu
|