Sanskrit tools

Sanskrit declension


Declension of कौस्तुभलक्षण kaustubhalakṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौस्तुभलक्षणः kaustubhalakṣaṇaḥ
कौस्तुभलक्षणौ kaustubhalakṣaṇau
कौस्तुभलक्षणाः kaustubhalakṣaṇāḥ
Vocative कौस्तुभलक्षण kaustubhalakṣaṇa
कौस्तुभलक्षणौ kaustubhalakṣaṇau
कौस्तुभलक्षणाः kaustubhalakṣaṇāḥ
Accusative कौस्तुभलक्षणम् kaustubhalakṣaṇam
कौस्तुभलक्षणौ kaustubhalakṣaṇau
कौस्तुभलक्षणान् kaustubhalakṣaṇān
Instrumental कौस्तुभलक्षणेन kaustubhalakṣaṇena
कौस्तुभलक्षणाभ्याम् kaustubhalakṣaṇābhyām
कौस्तुभलक्षणैः kaustubhalakṣaṇaiḥ
Dative कौस्तुभलक्षणाय kaustubhalakṣaṇāya
कौस्तुभलक्षणाभ्याम् kaustubhalakṣaṇābhyām
कौस्तुभलक्षणेभ्यः kaustubhalakṣaṇebhyaḥ
Ablative कौस्तुभलक्षणात् kaustubhalakṣaṇāt
कौस्तुभलक्षणाभ्याम् kaustubhalakṣaṇābhyām
कौस्तुभलक्षणेभ्यः kaustubhalakṣaṇebhyaḥ
Genitive कौस्तुभलक्षणस्य kaustubhalakṣaṇasya
कौस्तुभलक्षणयोः kaustubhalakṣaṇayoḥ
कौस्तुभलक्षणानाम् kaustubhalakṣaṇānām
Locative कौस्तुभलक्षणे kaustubhalakṣaṇe
कौस्तुभलक्षणयोः kaustubhalakṣaṇayoḥ
कौस्तुभलक्षणेषु kaustubhalakṣaṇeṣu