Herramientas de sánscrito

Declinación del sánscrito


Declinación de कौस्तुभलक्षण kaustubhalakṣaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कौस्तुभलक्षणः kaustubhalakṣaṇaḥ
कौस्तुभलक्षणौ kaustubhalakṣaṇau
कौस्तुभलक्षणाः kaustubhalakṣaṇāḥ
Vocativo कौस्तुभलक्षण kaustubhalakṣaṇa
कौस्तुभलक्षणौ kaustubhalakṣaṇau
कौस्तुभलक्षणाः kaustubhalakṣaṇāḥ
Acusativo कौस्तुभलक्षणम् kaustubhalakṣaṇam
कौस्तुभलक्षणौ kaustubhalakṣaṇau
कौस्तुभलक्षणान् kaustubhalakṣaṇān
Instrumental कौस्तुभलक्षणेन kaustubhalakṣaṇena
कौस्तुभलक्षणाभ्याम् kaustubhalakṣaṇābhyām
कौस्तुभलक्षणैः kaustubhalakṣaṇaiḥ
Dativo कौस्तुभलक्षणाय kaustubhalakṣaṇāya
कौस्तुभलक्षणाभ्याम् kaustubhalakṣaṇābhyām
कौस्तुभलक्षणेभ्यः kaustubhalakṣaṇebhyaḥ
Ablativo कौस्तुभलक्षणात् kaustubhalakṣaṇāt
कौस्तुभलक्षणाभ्याम् kaustubhalakṣaṇābhyām
कौस्तुभलक्षणेभ्यः kaustubhalakṣaṇebhyaḥ
Genitivo कौस्तुभलक्षणस्य kaustubhalakṣaṇasya
कौस्तुभलक्षणयोः kaustubhalakṣaṇayoḥ
कौस्तुभलक्षणानाम् kaustubhalakṣaṇānām
Locativo कौस्तुभलक्षणे kaustubhalakṣaṇe
कौस्तुभलक्षणयोः kaustubhalakṣaṇayoḥ
कौस्तुभलक्षणेषु kaustubhalakṣaṇeṣu