| Singular | Dual | Plural |
| Nominativo |
कौस्तुभलक्षणः
kaustubhalakṣaṇaḥ
|
कौस्तुभलक्षणौ
kaustubhalakṣaṇau
|
कौस्तुभलक्षणाः
kaustubhalakṣaṇāḥ
|
| Vocativo |
कौस्तुभलक्षण
kaustubhalakṣaṇa
|
कौस्तुभलक्षणौ
kaustubhalakṣaṇau
|
कौस्तुभलक्षणाः
kaustubhalakṣaṇāḥ
|
| Acusativo |
कौस्तुभलक्षणम्
kaustubhalakṣaṇam
|
कौस्तुभलक्षणौ
kaustubhalakṣaṇau
|
कौस्तुभलक्षणान्
kaustubhalakṣaṇān
|
| Instrumental |
कौस्तुभलक्षणेन
kaustubhalakṣaṇena
|
कौस्तुभलक्षणाभ्याम्
kaustubhalakṣaṇābhyām
|
कौस्तुभलक्षणैः
kaustubhalakṣaṇaiḥ
|
| Dativo |
कौस्तुभलक्षणाय
kaustubhalakṣaṇāya
|
कौस्तुभलक्षणाभ्याम्
kaustubhalakṣaṇābhyām
|
कौस्तुभलक्षणेभ्यः
kaustubhalakṣaṇebhyaḥ
|
| Ablativo |
कौस्तुभलक्षणात्
kaustubhalakṣaṇāt
|
कौस्तुभलक्षणाभ्याम्
kaustubhalakṣaṇābhyām
|
कौस्तुभलक्षणेभ्यः
kaustubhalakṣaṇebhyaḥ
|
| Genitivo |
कौस्तुभलक्षणस्य
kaustubhalakṣaṇasya
|
कौस्तुभलक्षणयोः
kaustubhalakṣaṇayoḥ
|
कौस्तुभलक्षणानाम्
kaustubhalakṣaṇānām
|
| Locativo |
कौस्तुभलक्षणे
kaustubhalakṣaṇe
|
कौस्तुभलक्षणयोः
kaustubhalakṣaṇayoḥ
|
कौस्तुभलक्षणेषु
kaustubhalakṣaṇeṣu
|