Sanskrit tools

Sanskrit declension


Declension of क्रियातन्त्र kriyātantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियातन्त्रम् kriyātantram
क्रियातन्त्रे kriyātantre
क्रियातन्त्राणि kriyātantrāṇi
Vocative क्रियातन्त्र kriyātantra
क्रियातन्त्रे kriyātantre
क्रियातन्त्राणि kriyātantrāṇi
Accusative क्रियातन्त्रम् kriyātantram
क्रियातन्त्रे kriyātantre
क्रियातन्त्राणि kriyātantrāṇi
Instrumental क्रियातन्त्रेण kriyātantreṇa
क्रियातन्त्राभ्याम् kriyātantrābhyām
क्रियातन्त्रैः kriyātantraiḥ
Dative क्रियातन्त्राय kriyātantrāya
क्रियातन्त्राभ्याम् kriyātantrābhyām
क्रियातन्त्रेभ्यः kriyātantrebhyaḥ
Ablative क्रियातन्त्रात् kriyātantrāt
क्रियातन्त्राभ्याम् kriyātantrābhyām
क्रियातन्त्रेभ्यः kriyātantrebhyaḥ
Genitive क्रियातन्त्रस्य kriyātantrasya
क्रियातन्त्रयोः kriyātantrayoḥ
क्रियातन्त्राणाम् kriyātantrāṇām
Locative क्रियातन्त्रे kriyātantre
क्रियातन्त्रयोः kriyātantrayoḥ
क्रियातन्त्रेषु kriyātantreṣu