| Singular | Dual | Plural |
Nominativo |
क्रियातन्त्रम्
kriyātantram
|
क्रियातन्त्रे
kriyātantre
|
क्रियातन्त्राणि
kriyātantrāṇi
|
Vocativo |
क्रियातन्त्र
kriyātantra
|
क्रियातन्त्रे
kriyātantre
|
क्रियातन्त्राणि
kriyātantrāṇi
|
Acusativo |
क्रियातन्त्रम्
kriyātantram
|
क्रियातन्त्रे
kriyātantre
|
क्रियातन्त्राणि
kriyātantrāṇi
|
Instrumental |
क्रियातन्त्रेण
kriyātantreṇa
|
क्रियातन्त्राभ्याम्
kriyātantrābhyām
|
क्रियातन्त्रैः
kriyātantraiḥ
|
Dativo |
क्रियातन्त्राय
kriyātantrāya
|
क्रियातन्त्राभ्याम्
kriyātantrābhyām
|
क्रियातन्त्रेभ्यः
kriyātantrebhyaḥ
|
Ablativo |
क्रियातन्त्रात्
kriyātantrāt
|
क्रियातन्त्राभ्याम्
kriyātantrābhyām
|
क्रियातन्त्रेभ्यः
kriyātantrebhyaḥ
|
Genitivo |
क्रियातन्त्रस्य
kriyātantrasya
|
क्रियातन्त्रयोः
kriyātantrayoḥ
|
क्रियातन्त्राणाम्
kriyātantrāṇām
|
Locativo |
क्रियातन्त्रे
kriyātantre
|
क्रियातन्त्रयोः
kriyātantrayoḥ
|
क्रियातन्त्रेषु
kriyātantreṣu
|