| Singular | Dual | Plural |
Nominative |
क्रियादीपकम्
kriyādīpakam
|
क्रियादीपके
kriyādīpake
|
क्रियादीपकानि
kriyādīpakāni
|
Vocative |
क्रियादीपक
kriyādīpaka
|
क्रियादीपके
kriyādīpake
|
क्रियादीपकानि
kriyādīpakāni
|
Accusative |
क्रियादीपकम्
kriyādīpakam
|
क्रियादीपके
kriyādīpake
|
क्रियादीपकानि
kriyādīpakāni
|
Instrumental |
क्रियादीपकेन
kriyādīpakena
|
क्रियादीपकाभ्याम्
kriyādīpakābhyām
|
क्रियादीपकैः
kriyādīpakaiḥ
|
Dative |
क्रियादीपकाय
kriyādīpakāya
|
क्रियादीपकाभ्याम्
kriyādīpakābhyām
|
क्रियादीपकेभ्यः
kriyādīpakebhyaḥ
|
Ablative |
क्रियादीपकात्
kriyādīpakāt
|
क्रियादीपकाभ्याम्
kriyādīpakābhyām
|
क्रियादीपकेभ्यः
kriyādīpakebhyaḥ
|
Genitive |
क्रियादीपकस्य
kriyādīpakasya
|
क्रियादीपकयोः
kriyādīpakayoḥ
|
क्रियादीपकानाम्
kriyādīpakānām
|
Locative |
क्रियादीपके
kriyādīpake
|
क्रियादीपकयोः
kriyādīpakayoḥ
|
क्रियादीपकेषु
kriyādīpakeṣu
|