Sanskrit tools

Sanskrit declension


Declension of क्रियादीपक kriyādīpaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियादीपकम् kriyādīpakam
क्रियादीपके kriyādīpake
क्रियादीपकानि kriyādīpakāni
Vocative क्रियादीपक kriyādīpaka
क्रियादीपके kriyādīpake
क्रियादीपकानि kriyādīpakāni
Accusative क्रियादीपकम् kriyādīpakam
क्रियादीपके kriyādīpake
क्रियादीपकानि kriyādīpakāni
Instrumental क्रियादीपकेन kriyādīpakena
क्रियादीपकाभ्याम् kriyādīpakābhyām
क्रियादीपकैः kriyādīpakaiḥ
Dative क्रियादीपकाय kriyādīpakāya
क्रियादीपकाभ्याम् kriyādīpakābhyām
क्रियादीपकेभ्यः kriyādīpakebhyaḥ
Ablative क्रियादीपकात् kriyādīpakāt
क्रियादीपकाभ्याम् kriyādīpakābhyām
क्रियादीपकेभ्यः kriyādīpakebhyaḥ
Genitive क्रियादीपकस्य kriyādīpakasya
क्रियादीपकयोः kriyādīpakayoḥ
क्रियादीपकानाम् kriyādīpakānām
Locative क्रियादीपके kriyādīpake
क्रियादीपकयोः kriyādīpakayoḥ
क्रियादीपकेषु kriyādīpakeṣu