| Singular | Dual | Plural |
Nominativo |
क्रियादीपकम्
kriyādīpakam
|
क्रियादीपके
kriyādīpake
|
क्रियादीपकानि
kriyādīpakāni
|
Vocativo |
क्रियादीपक
kriyādīpaka
|
क्रियादीपके
kriyādīpake
|
क्रियादीपकानि
kriyādīpakāni
|
Acusativo |
क्रियादीपकम्
kriyādīpakam
|
क्रियादीपके
kriyādīpake
|
क्रियादीपकानि
kriyādīpakāni
|
Instrumental |
क्रियादीपकेन
kriyādīpakena
|
क्रियादीपकाभ्याम्
kriyādīpakābhyām
|
क्रियादीपकैः
kriyādīpakaiḥ
|
Dativo |
क्रियादीपकाय
kriyādīpakāya
|
क्रियादीपकाभ्याम्
kriyādīpakābhyām
|
क्रियादीपकेभ्यः
kriyādīpakebhyaḥ
|
Ablativo |
क्रियादीपकात्
kriyādīpakāt
|
क्रियादीपकाभ्याम्
kriyādīpakābhyām
|
क्रियादीपकेभ्यः
kriyādīpakebhyaḥ
|
Genitivo |
क्रियादीपकस्य
kriyādīpakasya
|
क्रियादीपकयोः
kriyādīpakayoḥ
|
क्रियादीपकानाम्
kriyādīpakānām
|
Locativo |
क्रियादीपके
kriyādīpake
|
क्रियादीपकयोः
kriyādīpakayoḥ
|
क्रियादीपकेषु
kriyādīpakeṣu
|