Sanskrit tools

Sanskrit declension


Declension of क्रियानुरूप kriyānurūpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियानुरूपः kriyānurūpaḥ
क्रियानुरूपौ kriyānurūpau
क्रियानुरूपाः kriyānurūpāḥ
Vocative क्रियानुरूप kriyānurūpa
क्रियानुरूपौ kriyānurūpau
क्रियानुरूपाः kriyānurūpāḥ
Accusative क्रियानुरूपम् kriyānurūpam
क्रियानुरूपौ kriyānurūpau
क्रियानुरूपान् kriyānurūpān
Instrumental क्रियानुरूपेण kriyānurūpeṇa
क्रियानुरूपाभ्याम् kriyānurūpābhyām
क्रियानुरूपैः kriyānurūpaiḥ
Dative क्रियानुरूपाय kriyānurūpāya
क्रियानुरूपाभ्याम् kriyānurūpābhyām
क्रियानुरूपेभ्यः kriyānurūpebhyaḥ
Ablative क्रियानुरूपात् kriyānurūpāt
क्रियानुरूपाभ्याम् kriyānurūpābhyām
क्रियानुरूपेभ्यः kriyānurūpebhyaḥ
Genitive क्रियानुरूपस्य kriyānurūpasya
क्रियानुरूपयोः kriyānurūpayoḥ
क्रियानुरूपाणाम् kriyānurūpāṇām
Locative क्रियानुरूपे kriyānurūpe
क्रियानुरूपयोः kriyānurūpayoḥ
क्रियानुरूपेषु kriyānurūpeṣu