| Singular | Dual | Plural |
Nominativo |
क्रियानुरूपः
kriyānurūpaḥ
|
क्रियानुरूपौ
kriyānurūpau
|
क्रियानुरूपाः
kriyānurūpāḥ
|
Vocativo |
क्रियानुरूप
kriyānurūpa
|
क्रियानुरूपौ
kriyānurūpau
|
क्रियानुरूपाः
kriyānurūpāḥ
|
Acusativo |
क्रियानुरूपम्
kriyānurūpam
|
क्रियानुरूपौ
kriyānurūpau
|
क्रियानुरूपान्
kriyānurūpān
|
Instrumental |
क्रियानुरूपेण
kriyānurūpeṇa
|
क्रियानुरूपाभ्याम्
kriyānurūpābhyām
|
क्रियानुरूपैः
kriyānurūpaiḥ
|
Dativo |
क्रियानुरूपाय
kriyānurūpāya
|
क्रियानुरूपाभ्याम्
kriyānurūpābhyām
|
क्रियानुरूपेभ्यः
kriyānurūpebhyaḥ
|
Ablativo |
क्रियानुरूपात्
kriyānurūpāt
|
क्रियानुरूपाभ्याम्
kriyānurūpābhyām
|
क्रियानुरूपेभ्यः
kriyānurūpebhyaḥ
|
Genitivo |
क्रियानुरूपस्य
kriyānurūpasya
|
क्रियानुरूपयोः
kriyānurūpayoḥ
|
क्रियानुरूपाणाम्
kriyānurūpāṇām
|
Locativo |
क्रियानुरूपे
kriyānurūpe
|
क्रियानुरूपयोः
kriyānurūpayoḥ
|
क्रियानुरूपेषु
kriyānurūpeṣu
|