| Singular | Dual | Plural |
Nominative |
क्रियान्विता
kriyānvitā
|
क्रियान्विते
kriyānvite
|
क्रियान्विताः
kriyānvitāḥ
|
Vocative |
क्रियान्विते
kriyānvite
|
क्रियान्विते
kriyānvite
|
क्रियान्विताः
kriyānvitāḥ
|
Accusative |
क्रियान्विताम्
kriyānvitām
|
क्रियान्विते
kriyānvite
|
क्रियान्विताः
kriyānvitāḥ
|
Instrumental |
क्रियान्वितया
kriyānvitayā
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्विताभिः
kriyānvitābhiḥ
|
Dative |
क्रियान्वितायै
kriyānvitāyai
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्विताभ्यः
kriyānvitābhyaḥ
|
Ablative |
क्रियान्वितायाः
kriyānvitāyāḥ
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्विताभ्यः
kriyānvitābhyaḥ
|
Genitive |
क्रियान्वितायाः
kriyānvitāyāḥ
|
क्रियान्वितयोः
kriyānvitayoḥ
|
क्रियान्वितानाम्
kriyānvitānām
|
Locative |
क्रियान्वितायाम्
kriyānvitāyām
|
क्रियान्वितयोः
kriyānvitayoḥ
|
क्रियान्वितासु
kriyānvitāsu
|