Sanskrit tools

Sanskrit declension


Declension of क्रियान्विता kriyānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियान्विता kriyānvitā
क्रियान्विते kriyānvite
क्रियान्विताः kriyānvitāḥ
Vocative क्रियान्विते kriyānvite
क्रियान्विते kriyānvite
क्रियान्विताः kriyānvitāḥ
Accusative क्रियान्विताम् kriyānvitām
क्रियान्विते kriyānvite
क्रियान्विताः kriyānvitāḥ
Instrumental क्रियान्वितया kriyānvitayā
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्विताभिः kriyānvitābhiḥ
Dative क्रियान्वितायै kriyānvitāyai
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्विताभ्यः kriyānvitābhyaḥ
Ablative क्रियान्वितायाः kriyānvitāyāḥ
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्विताभ्यः kriyānvitābhyaḥ
Genitive क्रियान्वितायाः kriyānvitāyāḥ
क्रियान्वितयोः kriyānvitayoḥ
क्रियान्वितानाम् kriyānvitānām
Locative क्रियान्वितायाम् kriyānvitāyām
क्रियान्वितयोः kriyānvitayoḥ
क्रियान्वितासु kriyānvitāsu