Ferramentas de sânscrito

Declinação do sânscrito


Declinação de क्रियान्विता kriyānvitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रियान्विता kriyānvitā
क्रियान्विते kriyānvite
क्रियान्विताः kriyānvitāḥ
Vocativo क्रियान्विते kriyānvite
क्रियान्विते kriyānvite
क्रियान्विताः kriyānvitāḥ
Acusativo क्रियान्विताम् kriyānvitām
क्रियान्विते kriyānvite
क्रियान्विताः kriyānvitāḥ
Instrumental क्रियान्वितया kriyānvitayā
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्विताभिः kriyānvitābhiḥ
Dativo क्रियान्वितायै kriyānvitāyai
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्विताभ्यः kriyānvitābhyaḥ
Ablativo क्रियान्वितायाः kriyānvitāyāḥ
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्विताभ्यः kriyānvitābhyaḥ
Genitivo क्रियान्वितायाः kriyānvitāyāḥ
क्रियान्वितयोः kriyānvitayoḥ
क्रियान्वितानाम् kriyānvitānām
Locativo क्रियान्वितायाम् kriyānvitāyām
क्रियान्वितयोः kriyānvitayoḥ
क्रियान्वितासु kriyānvitāsu