Sanskrit tools

Sanskrit declension


Declension of क्रियान्वित kriyānvita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियान्वितम् kriyānvitam
क्रियान्विते kriyānvite
क्रियान्वितानि kriyānvitāni
Vocative क्रियान्वित kriyānvita
क्रियान्विते kriyānvite
क्रियान्वितानि kriyānvitāni
Accusative क्रियान्वितम् kriyānvitam
क्रियान्विते kriyānvite
क्रियान्वितानि kriyānvitāni
Instrumental क्रियान्वितेन kriyānvitena
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्वितैः kriyānvitaiḥ
Dative क्रियान्विताय kriyānvitāya
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्वितेभ्यः kriyānvitebhyaḥ
Ablative क्रियान्वितात् kriyānvitāt
क्रियान्विताभ्याम् kriyānvitābhyām
क्रियान्वितेभ्यः kriyānvitebhyaḥ
Genitive क्रियान्वितस्य kriyānvitasya
क्रियान्वितयोः kriyānvitayoḥ
क्रियान्वितानाम् kriyānvitānām
Locative क्रियान्विते kriyānvite
क्रियान्वितयोः kriyānvitayoḥ
क्रियान्वितेषु kriyānviteṣu