| Singular | Dual | Plural |
Nominativo |
क्रियान्वितम्
kriyānvitam
|
क्रियान्विते
kriyānvite
|
क्रियान्वितानि
kriyānvitāni
|
Vocativo |
क्रियान्वित
kriyānvita
|
क्रियान्विते
kriyānvite
|
क्रियान्वितानि
kriyānvitāni
|
Acusativo |
क्रियान्वितम्
kriyānvitam
|
क्रियान्विते
kriyānvite
|
क्रियान्वितानि
kriyānvitāni
|
Instrumental |
क्रियान्वितेन
kriyānvitena
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्वितैः
kriyānvitaiḥ
|
Dativo |
क्रियान्विताय
kriyānvitāya
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्वितेभ्यः
kriyānvitebhyaḥ
|
Ablativo |
क्रियान्वितात्
kriyānvitāt
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्वितेभ्यः
kriyānvitebhyaḥ
|
Genitivo |
क्रियान्वितस्य
kriyānvitasya
|
क्रियान्वितयोः
kriyānvitayoḥ
|
क्रियान्वितानाम्
kriyānvitānām
|
Locativo |
क्रियान्विते
kriyānvite
|
क्रियान्वितयोः
kriyānvitayoḥ
|
क्रियान्वितेषु
kriyānviteṣu
|