Sanskrit tools

Sanskrit declension


Declension of क्रियापथमतिक्रान्त kriyāpathamatikrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियापथमतिक्रान्तः kriyāpathamatikrāntaḥ
क्रियापथमतिक्रान्तौ kriyāpathamatikrāntau
क्रियापथमतिक्रान्ताः kriyāpathamatikrāntāḥ
Vocative क्रियापथमतिक्रान्त kriyāpathamatikrānta
क्रियापथमतिक्रान्तौ kriyāpathamatikrāntau
क्रियापथमतिक्रान्ताः kriyāpathamatikrāntāḥ
Accusative क्रियापथमतिक्रान्तम् kriyāpathamatikrāntam
क्रियापथमतिक्रान्तौ kriyāpathamatikrāntau
क्रियापथमतिक्रान्तान् kriyāpathamatikrāntān
Instrumental क्रियापथमतिक्रान्तेन kriyāpathamatikrāntena
क्रियापथमतिक्रान्ताभ्याम् kriyāpathamatikrāntābhyām
क्रियापथमतिक्रान्तैः kriyāpathamatikrāntaiḥ
Dative क्रियापथमतिक्रान्ताय kriyāpathamatikrāntāya
क्रियापथमतिक्रान्ताभ्याम् kriyāpathamatikrāntābhyām
क्रियापथमतिक्रान्तेभ्यः kriyāpathamatikrāntebhyaḥ
Ablative क्रियापथमतिक्रान्तात् kriyāpathamatikrāntāt
क्रियापथमतिक्रान्ताभ्याम् kriyāpathamatikrāntābhyām
क्रियापथमतिक्रान्तेभ्यः kriyāpathamatikrāntebhyaḥ
Genitive क्रियापथमतिक्रान्तस्य kriyāpathamatikrāntasya
क्रियापथमतिक्रान्तयोः kriyāpathamatikrāntayoḥ
क्रियापथमतिक्रान्तानाम् kriyāpathamatikrāntānām
Locative क्रियापथमतिक्रान्ते kriyāpathamatikrānte
क्रियापथमतिक्रान्तयोः kriyāpathamatikrāntayoḥ
क्रियापथमतिक्रान्तेषु kriyāpathamatikrānteṣu