| Singular | Dual | Plural |
Nominativo |
क्रियापथमतिक्रान्तः
kriyāpathamatikrāntaḥ
|
क्रियापथमतिक्रान्तौ
kriyāpathamatikrāntau
|
क्रियापथमतिक्रान्ताः
kriyāpathamatikrāntāḥ
|
Vocativo |
क्रियापथमतिक्रान्त
kriyāpathamatikrānta
|
क्रियापथमतिक्रान्तौ
kriyāpathamatikrāntau
|
क्रियापथमतिक्रान्ताः
kriyāpathamatikrāntāḥ
|
Acusativo |
क्रियापथमतिक्रान्तम्
kriyāpathamatikrāntam
|
क्रियापथमतिक्रान्तौ
kriyāpathamatikrāntau
|
क्रियापथमतिक्रान्तान्
kriyāpathamatikrāntān
|
Instrumental |
क्रियापथमतिक्रान्तेन
kriyāpathamatikrāntena
|
क्रियापथमतिक्रान्ताभ्याम्
kriyāpathamatikrāntābhyām
|
क्रियापथमतिक्रान्तैः
kriyāpathamatikrāntaiḥ
|
Dativo |
क्रियापथमतिक्रान्ताय
kriyāpathamatikrāntāya
|
क्रियापथमतिक्रान्ताभ्याम्
kriyāpathamatikrāntābhyām
|
क्रियापथमतिक्रान्तेभ्यः
kriyāpathamatikrāntebhyaḥ
|
Ablativo |
क्रियापथमतिक्रान्तात्
kriyāpathamatikrāntāt
|
क्रियापथमतिक्रान्ताभ्याम्
kriyāpathamatikrāntābhyām
|
क्रियापथमतिक्रान्तेभ्यः
kriyāpathamatikrāntebhyaḥ
|
Genitivo |
क्रियापथमतिक्रान्तस्य
kriyāpathamatikrāntasya
|
क्रियापथमतिक्रान्तयोः
kriyāpathamatikrāntayoḥ
|
क्रियापथमतिक्रान्तानाम्
kriyāpathamatikrāntānām
|
Locativo |
क्रियापथमतिक्रान्ते
kriyāpathamatikrānte
|
क्रियापथमतिक्रान्तयोः
kriyāpathamatikrāntayoḥ
|
क्रियापथमतिक्रान्तेषु
kriyāpathamatikrānteṣu
|