Sanskrit tools

Sanskrit declension


Declension of क्रियापथमतिक्रान्ता kriyāpathamatikrāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियापथमतिक्रान्ता kriyāpathamatikrāntā
क्रियापथमतिक्रान्ते kriyāpathamatikrānte
क्रियापथमतिक्रान्ताः kriyāpathamatikrāntāḥ
Vocative क्रियापथमतिक्रान्ते kriyāpathamatikrānte
क्रियापथमतिक्रान्ते kriyāpathamatikrānte
क्रियापथमतिक्रान्ताः kriyāpathamatikrāntāḥ
Accusative क्रियापथमतिक्रान्ताम् kriyāpathamatikrāntām
क्रियापथमतिक्रान्ते kriyāpathamatikrānte
क्रियापथमतिक्रान्ताः kriyāpathamatikrāntāḥ
Instrumental क्रियापथमतिक्रान्तया kriyāpathamatikrāntayā
क्रियापथमतिक्रान्ताभ्याम् kriyāpathamatikrāntābhyām
क्रियापथमतिक्रान्ताभिः kriyāpathamatikrāntābhiḥ
Dative क्रियापथमतिक्रान्तायै kriyāpathamatikrāntāyai
क्रियापथमतिक्रान्ताभ्याम् kriyāpathamatikrāntābhyām
क्रियापथमतिक्रान्ताभ्यः kriyāpathamatikrāntābhyaḥ
Ablative क्रियापथमतिक्रान्तायाः kriyāpathamatikrāntāyāḥ
क्रियापथमतिक्रान्ताभ्याम् kriyāpathamatikrāntābhyām
क्रियापथमतिक्रान्ताभ्यः kriyāpathamatikrāntābhyaḥ
Genitive क्रियापथमतिक्रान्तायाः kriyāpathamatikrāntāyāḥ
क्रियापथमतिक्रान्तयोः kriyāpathamatikrāntayoḥ
क्रियापथमतिक्रान्तानाम् kriyāpathamatikrāntānām
Locative क्रियापथमतिक्रान्तायाम् kriyāpathamatikrāntāyām
क्रियापथमतिक्रान्तयोः kriyāpathamatikrāntayoḥ
क्रियापथमतिक्रान्तासु kriyāpathamatikrāntāsu