| Singular | Dual | Plural |
Nominativo |
क्रियापथमतिक्रान्ता
kriyāpathamatikrāntā
|
क्रियापथमतिक्रान्ते
kriyāpathamatikrānte
|
क्रियापथमतिक्रान्ताः
kriyāpathamatikrāntāḥ
|
Vocativo |
क्रियापथमतिक्रान्ते
kriyāpathamatikrānte
|
क्रियापथमतिक्रान्ते
kriyāpathamatikrānte
|
क्रियापथमतिक्रान्ताः
kriyāpathamatikrāntāḥ
|
Acusativo |
क्रियापथमतिक्रान्ताम्
kriyāpathamatikrāntām
|
क्रियापथमतिक्रान्ते
kriyāpathamatikrānte
|
क्रियापथमतिक्रान्ताः
kriyāpathamatikrāntāḥ
|
Instrumental |
क्रियापथमतिक्रान्तया
kriyāpathamatikrāntayā
|
क्रियापथमतिक्रान्ताभ्याम्
kriyāpathamatikrāntābhyām
|
क्रियापथमतिक्रान्ताभिः
kriyāpathamatikrāntābhiḥ
|
Dativo |
क्रियापथमतिक्रान्तायै
kriyāpathamatikrāntāyai
|
क्रियापथमतिक्रान्ताभ्याम्
kriyāpathamatikrāntābhyām
|
क्रियापथमतिक्रान्ताभ्यः
kriyāpathamatikrāntābhyaḥ
|
Ablativo |
क्रियापथमतिक्रान्तायाः
kriyāpathamatikrāntāyāḥ
|
क्रियापथमतिक्रान्ताभ्याम्
kriyāpathamatikrāntābhyām
|
क्रियापथमतिक्रान्ताभ्यः
kriyāpathamatikrāntābhyaḥ
|
Genitivo |
क्रियापथमतिक्रान्तायाः
kriyāpathamatikrāntāyāḥ
|
क्रियापथमतिक्रान्तयोः
kriyāpathamatikrāntayoḥ
|
क्रियापथमतिक्रान्तानाम्
kriyāpathamatikrāntānām
|
Locativo |
क्रियापथमतिक्रान्तायाम्
kriyāpathamatikrāntāyām
|
क्रियापथमतिक्रान्तयोः
kriyāpathamatikrāntayoḥ
|
क्रियापथमतिक्रान्तासु
kriyāpathamatikrāntāsu
|