| Singular | Dual | Plural |
Nominative |
क्रियापदम्
kriyāpadam
|
क्रियापदे
kriyāpade
|
क्रियापदानि
kriyāpadāni
|
Vocative |
क्रियापद
kriyāpada
|
क्रियापदे
kriyāpade
|
क्रियापदानि
kriyāpadāni
|
Accusative |
क्रियापदम्
kriyāpadam
|
क्रियापदे
kriyāpade
|
क्रियापदानि
kriyāpadāni
|
Instrumental |
क्रियापदेन
kriyāpadena
|
क्रियापदाभ्याम्
kriyāpadābhyām
|
क्रियापदैः
kriyāpadaiḥ
|
Dative |
क्रियापदाय
kriyāpadāya
|
क्रियापदाभ्याम्
kriyāpadābhyām
|
क्रियापदेभ्यः
kriyāpadebhyaḥ
|
Ablative |
क्रियापदात्
kriyāpadāt
|
क्रियापदाभ्याम्
kriyāpadābhyām
|
क्रियापदेभ्यः
kriyāpadebhyaḥ
|
Genitive |
क्रियापदस्य
kriyāpadasya
|
क्रियापदयोः
kriyāpadayoḥ
|
क्रियापदानाम्
kriyāpadānām
|
Locative |
क्रियापदे
kriyāpade
|
क्रियापदयोः
kriyāpadayoḥ
|
क्रियापदेषु
kriyāpadeṣu
|