| Singular | Dual | Plural |
Nominativo |
क्रियापदम्
kriyāpadam
|
क्रियापदे
kriyāpade
|
क्रियापदानि
kriyāpadāni
|
Vocativo |
क्रियापद
kriyāpada
|
क्रियापदे
kriyāpade
|
क्रियापदानि
kriyāpadāni
|
Acusativo |
क्रियापदम्
kriyāpadam
|
क्रियापदे
kriyāpade
|
क्रियापदानि
kriyāpadāni
|
Instrumental |
क्रियापदेन
kriyāpadena
|
क्रियापदाभ्याम्
kriyāpadābhyām
|
क्रियापदैः
kriyāpadaiḥ
|
Dativo |
क्रियापदाय
kriyāpadāya
|
क्रियापदाभ्याम्
kriyāpadābhyām
|
क्रियापदेभ्यः
kriyāpadebhyaḥ
|
Ablativo |
क्रियापदात्
kriyāpadāt
|
क्रियापदाभ्याम्
kriyāpadābhyām
|
क्रियापदेभ्यः
kriyāpadebhyaḥ
|
Genitivo |
क्रियापदस्य
kriyāpadasya
|
क्रियापदयोः
kriyāpadayoḥ
|
क्रियापदानाम्
kriyāpadānām
|
Locativo |
क्रियापदे
kriyāpade
|
क्रियापदयोः
kriyāpadayoḥ
|
क्रियापदेषु
kriyāpadeṣu
|