Sanskrit tools

Sanskrit declension


Declension of क्रियाप्रबन्ध kriyāprabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाप्रबन्धः kriyāprabandhaḥ
क्रियाप्रबन्धौ kriyāprabandhau
क्रियाप्रबन्धाः kriyāprabandhāḥ
Vocative क्रियाप्रबन्ध kriyāprabandha
क्रियाप्रबन्धौ kriyāprabandhau
क्रियाप्रबन्धाः kriyāprabandhāḥ
Accusative क्रियाप्रबन्धम् kriyāprabandham
क्रियाप्रबन्धौ kriyāprabandhau
क्रियाप्रबन्धान् kriyāprabandhān
Instrumental क्रियाप्रबन्धेन kriyāprabandhena
क्रियाप्रबन्धाभ्याम् kriyāprabandhābhyām
क्रियाप्रबन्धैः kriyāprabandhaiḥ
Dative क्रियाप्रबन्धाय kriyāprabandhāya
क्रियाप्रबन्धाभ्याम् kriyāprabandhābhyām
क्रियाप्रबन्धेभ्यः kriyāprabandhebhyaḥ
Ablative क्रियाप्रबन्धात् kriyāprabandhāt
क्रियाप्रबन्धाभ्याम् kriyāprabandhābhyām
क्रियाप्रबन्धेभ्यः kriyāprabandhebhyaḥ
Genitive क्रियाप्रबन्धस्य kriyāprabandhasya
क्रियाप्रबन्धयोः kriyāprabandhayoḥ
क्रियाप्रबन्धानाम् kriyāprabandhānām
Locative क्रियाप्रबन्धे kriyāprabandhe
क्रियाप्रबन्धयोः kriyāprabandhayoḥ
क्रियाप्रबन्धेषु kriyāprabandheṣu