| Singular | Dual | Plural |
Nominativo |
क्रियाप्रबन्धः
kriyāprabandhaḥ
|
क्रियाप्रबन्धौ
kriyāprabandhau
|
क्रियाप्रबन्धाः
kriyāprabandhāḥ
|
Vocativo |
क्रियाप्रबन्ध
kriyāprabandha
|
क्रियाप्रबन्धौ
kriyāprabandhau
|
क्रियाप्रबन्धाः
kriyāprabandhāḥ
|
Acusativo |
क्रियाप्रबन्धम्
kriyāprabandham
|
क्रियाप्रबन्धौ
kriyāprabandhau
|
क्रियाप्रबन्धान्
kriyāprabandhān
|
Instrumental |
क्रियाप्रबन्धेन
kriyāprabandhena
|
क्रियाप्रबन्धाभ्याम्
kriyāprabandhābhyām
|
क्रियाप्रबन्धैः
kriyāprabandhaiḥ
|
Dativo |
क्रियाप्रबन्धाय
kriyāprabandhāya
|
क्रियाप्रबन्धाभ्याम्
kriyāprabandhābhyām
|
क्रियाप्रबन्धेभ्यः
kriyāprabandhebhyaḥ
|
Ablativo |
क्रियाप्रबन्धात्
kriyāprabandhāt
|
क्रियाप्रबन्धाभ्याम्
kriyāprabandhābhyām
|
क्रियाप्रबन्धेभ्यः
kriyāprabandhebhyaḥ
|
Genitivo |
क्रियाप्रबन्धस्य
kriyāprabandhasya
|
क्रियाप्रबन्धयोः
kriyāprabandhayoḥ
|
क्रियाप्रबन्धानाम्
kriyāprabandhānām
|
Locativo |
क्रियाप्रबन्धे
kriyāprabandhe
|
क्रियाप्रबन्धयोः
kriyāprabandhayoḥ
|
क्रियाप्रबन्धेषु
kriyāprabandheṣu
|