Sanskrit tools

Sanskrit declension


Declension of क्रियाप्रसङ्ग kriyāprasaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाप्रसङ्गः kriyāprasaṅgaḥ
क्रियाप्रसङ्गौ kriyāprasaṅgau
क्रियाप्रसङ्गाः kriyāprasaṅgāḥ
Vocative क्रियाप्रसङ्ग kriyāprasaṅga
क्रियाप्रसङ्गौ kriyāprasaṅgau
क्रियाप्रसङ्गाः kriyāprasaṅgāḥ
Accusative क्रियाप्रसङ्गम् kriyāprasaṅgam
क्रियाप्रसङ्गौ kriyāprasaṅgau
क्रियाप्रसङ्गान् kriyāprasaṅgān
Instrumental क्रियाप्रसङ्गेन kriyāprasaṅgena
क्रियाप्रसङ्गाभ्याम् kriyāprasaṅgābhyām
क्रियाप्रसङ्गैः kriyāprasaṅgaiḥ
Dative क्रियाप्रसङ्गाय kriyāprasaṅgāya
क्रियाप्रसङ्गाभ्याम् kriyāprasaṅgābhyām
क्रियाप्रसङ्गेभ्यः kriyāprasaṅgebhyaḥ
Ablative क्रियाप्रसङ्गात् kriyāprasaṅgāt
क्रियाप्रसङ्गाभ्याम् kriyāprasaṅgābhyām
क्रियाप्रसङ्गेभ्यः kriyāprasaṅgebhyaḥ
Genitive क्रियाप्रसङ्गस्य kriyāprasaṅgasya
क्रियाप्रसङ्गयोः kriyāprasaṅgayoḥ
क्रियाप्रसङ्गानाम् kriyāprasaṅgānām
Locative क्रियाप्रसङ्गे kriyāprasaṅge
क्रियाप्रसङ्गयोः kriyāprasaṅgayoḥ
क्रियाप्रसङ्गेषु kriyāprasaṅgeṣu