| Singular | Dual | Plural |
Nominativo |
क्रियाप्रसङ्गः
kriyāprasaṅgaḥ
|
क्रियाप्रसङ्गौ
kriyāprasaṅgau
|
क्रियाप्रसङ्गाः
kriyāprasaṅgāḥ
|
Vocativo |
क्रियाप्रसङ्ग
kriyāprasaṅga
|
क्रियाप्रसङ्गौ
kriyāprasaṅgau
|
क्रियाप्रसङ्गाः
kriyāprasaṅgāḥ
|
Acusativo |
क्रियाप्रसङ्गम्
kriyāprasaṅgam
|
क्रियाप्रसङ्गौ
kriyāprasaṅgau
|
क्रियाप्रसङ्गान्
kriyāprasaṅgān
|
Instrumental |
क्रियाप्रसङ्गेन
kriyāprasaṅgena
|
क्रियाप्रसङ्गाभ्याम्
kriyāprasaṅgābhyām
|
क्रियाप्रसङ्गैः
kriyāprasaṅgaiḥ
|
Dativo |
क्रियाप्रसङ्गाय
kriyāprasaṅgāya
|
क्रियाप्रसङ्गाभ्याम्
kriyāprasaṅgābhyām
|
क्रियाप्रसङ्गेभ्यः
kriyāprasaṅgebhyaḥ
|
Ablativo |
क्रियाप्रसङ्गात्
kriyāprasaṅgāt
|
क्रियाप्रसङ्गाभ्याम्
kriyāprasaṅgābhyām
|
क्रियाप्रसङ्गेभ्यः
kriyāprasaṅgebhyaḥ
|
Genitivo |
क्रियाप्रसङ्गस्य
kriyāprasaṅgasya
|
क्रियाप्रसङ्गयोः
kriyāprasaṅgayoḥ
|
क्रियाप्रसङ्गानाम्
kriyāprasaṅgānām
|
Locativo |
क्रियाप्रसङ्गे
kriyāprasaṅge
|
क्रियाप्रसङ्गयोः
kriyāprasaṅgayoḥ
|
क्रियाप्रसङ्गेषु
kriyāprasaṅgeṣu
|