Sanskrit tools

Sanskrit declension


Declension of क्रियाम्बुधि kriyāmbudhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाम्बुधिः kriyāmbudhiḥ
क्रियाम्बुधी kriyāmbudhī
क्रियाम्बुधयः kriyāmbudhayaḥ
Vocative क्रियाम्बुधे kriyāmbudhe
क्रियाम्बुधी kriyāmbudhī
क्रियाम्बुधयः kriyāmbudhayaḥ
Accusative क्रियाम्बुधिम् kriyāmbudhim
क्रियाम्बुधी kriyāmbudhī
क्रियाम्बुधीन् kriyāmbudhīn
Instrumental क्रियाम्बुधिना kriyāmbudhinā
क्रियाम्बुधिभ्याम् kriyāmbudhibhyām
क्रियाम्बुधिभिः kriyāmbudhibhiḥ
Dative क्रियाम्बुधये kriyāmbudhaye
क्रियाम्बुधिभ्याम् kriyāmbudhibhyām
क्रियाम्बुधिभ्यः kriyāmbudhibhyaḥ
Ablative क्रियाम्बुधेः kriyāmbudheḥ
क्रियाम्बुधिभ्याम् kriyāmbudhibhyām
क्रियाम्बुधिभ्यः kriyāmbudhibhyaḥ
Genitive क्रियाम्बुधेः kriyāmbudheḥ
क्रियाम्बुध्योः kriyāmbudhyoḥ
क्रियाम्बुधीनाम् kriyāmbudhīnām
Locative क्रियाम्बुधौ kriyāmbudhau
क्रियाम्बुध्योः kriyāmbudhyoḥ
क्रियाम्बुधिषु kriyāmbudhiṣu