| Singular | Dual | Plural |
Nominativo |
क्रियाम्बुधिः
kriyāmbudhiḥ
|
क्रियाम्बुधी
kriyāmbudhī
|
क्रियाम्बुधयः
kriyāmbudhayaḥ
|
Vocativo |
क्रियाम्बुधे
kriyāmbudhe
|
क्रियाम्बुधी
kriyāmbudhī
|
क्रियाम्बुधयः
kriyāmbudhayaḥ
|
Acusativo |
क्रियाम्बुधिम्
kriyāmbudhim
|
क्रियाम्बुधी
kriyāmbudhī
|
क्रियाम्बुधीन्
kriyāmbudhīn
|
Instrumental |
क्रियाम्बुधिना
kriyāmbudhinā
|
क्रियाम्बुधिभ्याम्
kriyāmbudhibhyām
|
क्रियाम्बुधिभिः
kriyāmbudhibhiḥ
|
Dativo |
क्रियाम्बुधये
kriyāmbudhaye
|
क्रियाम्बुधिभ्याम्
kriyāmbudhibhyām
|
क्रियाम्बुधिभ्यः
kriyāmbudhibhyaḥ
|
Ablativo |
क्रियाम्बुधेः
kriyāmbudheḥ
|
क्रियाम्बुधिभ्याम्
kriyāmbudhibhyām
|
क्रियाम्बुधिभ्यः
kriyāmbudhibhyaḥ
|
Genitivo |
क्रियाम्बुधेः
kriyāmbudheḥ
|
क्रियाम्बुध्योः
kriyāmbudhyoḥ
|
क्रियाम्बुधीनाम्
kriyāmbudhīnām
|
Locativo |
क्रियाम्बुधौ
kriyāmbudhau
|
क्रियाम्बुध्योः
kriyāmbudhyoḥ
|
क्रियाम्बुधिषु
kriyāmbudhiṣu
|