Sanskrit tools

Sanskrit declension


Declension of क्रियारत्नसमुच्चय kriyāratnasamuccaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियारत्नसमुच्चयः kriyāratnasamuccayaḥ
क्रियारत्नसमुच्चयौ kriyāratnasamuccayau
क्रियारत्नसमुच्चयाः kriyāratnasamuccayāḥ
Vocative क्रियारत्नसमुच्चय kriyāratnasamuccaya
क्रियारत्नसमुच्चयौ kriyāratnasamuccayau
क्रियारत्नसमुच्चयाः kriyāratnasamuccayāḥ
Accusative क्रियारत्नसमुच्चयम् kriyāratnasamuccayam
क्रियारत्नसमुच्चयौ kriyāratnasamuccayau
क्रियारत्नसमुच्चयान् kriyāratnasamuccayān
Instrumental क्रियारत्नसमुच्चयेन kriyāratnasamuccayena
क्रियारत्नसमुच्चयाभ्याम् kriyāratnasamuccayābhyām
क्रियारत्नसमुच्चयैः kriyāratnasamuccayaiḥ
Dative क्रियारत्नसमुच्चयाय kriyāratnasamuccayāya
क्रियारत्नसमुच्चयाभ्याम् kriyāratnasamuccayābhyām
क्रियारत्नसमुच्चयेभ्यः kriyāratnasamuccayebhyaḥ
Ablative क्रियारत्नसमुच्चयात् kriyāratnasamuccayāt
क्रियारत्नसमुच्चयाभ्याम् kriyāratnasamuccayābhyām
क्रियारत्नसमुच्चयेभ्यः kriyāratnasamuccayebhyaḥ
Genitive क्रियारत्नसमुच्चयस्य kriyāratnasamuccayasya
क्रियारत्नसमुच्चययोः kriyāratnasamuccayayoḥ
क्रियारत्नसमुच्चयानाम् kriyāratnasamuccayānām
Locative क्रियारत्नसमुच्चये kriyāratnasamuccaye
क्रियारत्नसमुच्चययोः kriyāratnasamuccayayoḥ
क्रियारत्नसमुच्चयेषु kriyāratnasamuccayeṣu