| Singular | Dual | Plural |
Nominativo |
क्रियारत्नसमुच्चयः
kriyāratnasamuccayaḥ
|
क्रियारत्नसमुच्चयौ
kriyāratnasamuccayau
|
क्रियारत्नसमुच्चयाः
kriyāratnasamuccayāḥ
|
Vocativo |
क्रियारत्नसमुच्चय
kriyāratnasamuccaya
|
क्रियारत्नसमुच्चयौ
kriyāratnasamuccayau
|
क्रियारत्नसमुच्चयाः
kriyāratnasamuccayāḥ
|
Acusativo |
क्रियारत्नसमुच्चयम्
kriyāratnasamuccayam
|
क्रियारत्नसमुच्चयौ
kriyāratnasamuccayau
|
क्रियारत्नसमुच्चयान्
kriyāratnasamuccayān
|
Instrumental |
क्रियारत्नसमुच्चयेन
kriyāratnasamuccayena
|
क्रियारत्नसमुच्चयाभ्याम्
kriyāratnasamuccayābhyām
|
क्रियारत्नसमुच्चयैः
kriyāratnasamuccayaiḥ
|
Dativo |
क्रियारत्नसमुच्चयाय
kriyāratnasamuccayāya
|
क्रियारत्नसमुच्चयाभ्याम्
kriyāratnasamuccayābhyām
|
क्रियारत्नसमुच्चयेभ्यः
kriyāratnasamuccayebhyaḥ
|
Ablativo |
क्रियारत्नसमुच्चयात्
kriyāratnasamuccayāt
|
क्रियारत्नसमुच्चयाभ्याम्
kriyāratnasamuccayābhyām
|
क्रियारत्नसमुच्चयेभ्यः
kriyāratnasamuccayebhyaḥ
|
Genitivo |
क्रियारत्नसमुच्चयस्य
kriyāratnasamuccayasya
|
क्रियारत्नसमुच्चययोः
kriyāratnasamuccayayoḥ
|
क्रियारत्नसमुच्चयानाम्
kriyāratnasamuccayānām
|
Locativo |
क्रियारत्नसमुच्चये
kriyāratnasamuccaye
|
क्रियारत्नसमुच्चययोः
kriyāratnasamuccayayoḥ
|
क्रियारत्नसमुच्चयेषु
kriyāratnasamuccayeṣu
|