| Singular | Dual | Plural |
Nominative |
क्रियार्थत्वम्
kriyārthatvam
|
क्रियार्थत्वे
kriyārthatve
|
क्रियार्थत्वानि
kriyārthatvāni
|
Vocative |
क्रियार्थत्व
kriyārthatva
|
क्रियार्थत्वे
kriyārthatve
|
क्रियार्थत्वानि
kriyārthatvāni
|
Accusative |
क्रियार्थत्वम्
kriyārthatvam
|
क्रियार्थत्वे
kriyārthatve
|
क्रियार्थत्वानि
kriyārthatvāni
|
Instrumental |
क्रियार्थत्वेन
kriyārthatvena
|
क्रियार्थत्वाभ्याम्
kriyārthatvābhyām
|
क्रियार्थत्वैः
kriyārthatvaiḥ
|
Dative |
क्रियार्थत्वाय
kriyārthatvāya
|
क्रियार्थत्वाभ्याम्
kriyārthatvābhyām
|
क्रियार्थत्वेभ्यः
kriyārthatvebhyaḥ
|
Ablative |
क्रियार्थत्वात्
kriyārthatvāt
|
क्रियार्थत्वाभ्याम्
kriyārthatvābhyām
|
क्रियार्थत्वेभ्यः
kriyārthatvebhyaḥ
|
Genitive |
क्रियार्थत्वस्य
kriyārthatvasya
|
क्रियार्थत्वयोः
kriyārthatvayoḥ
|
क्रियार्थत्वानाम्
kriyārthatvānām
|
Locative |
क्रियार्थत्वे
kriyārthatve
|
क्रियार्थत्वयोः
kriyārthatvayoḥ
|
क्रियार्थत्वेषु
kriyārthatveṣu
|