Sanskrit tools

Sanskrit declension


Declension of क्रियार्थत्व kriyārthatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियार्थत्वम् kriyārthatvam
क्रियार्थत्वे kriyārthatve
क्रियार्थत्वानि kriyārthatvāni
Vocative क्रियार्थत्व kriyārthatva
क्रियार्थत्वे kriyārthatve
क्रियार्थत्वानि kriyārthatvāni
Accusative क्रियार्थत्वम् kriyārthatvam
क्रियार्थत्वे kriyārthatve
क्रियार्थत्वानि kriyārthatvāni
Instrumental क्रियार्थत्वेन kriyārthatvena
क्रियार्थत्वाभ्याम् kriyārthatvābhyām
क्रियार्थत्वैः kriyārthatvaiḥ
Dative क्रियार्थत्वाय kriyārthatvāya
क्रियार्थत्वाभ्याम् kriyārthatvābhyām
क्रियार्थत्वेभ्यः kriyārthatvebhyaḥ
Ablative क्रियार्थत्वात् kriyārthatvāt
क्रियार्थत्वाभ्याम् kriyārthatvābhyām
क्रियार्थत्वेभ्यः kriyārthatvebhyaḥ
Genitive क्रियार्थत्वस्य kriyārthatvasya
क्रियार्थत्वयोः kriyārthatvayoḥ
क्रियार्थत्वानाम् kriyārthatvānām
Locative क्रियार्थत्वे kriyārthatve
क्रियार्थत्वयोः kriyārthatvayoḥ
क्रियार्थत्वेषु kriyārthatveṣu