| Singular | Dual | Plural |
Nominativo |
क्रियार्थत्वम्
kriyārthatvam
|
क्रियार्थत्वे
kriyārthatve
|
क्रियार्थत्वानि
kriyārthatvāni
|
Vocativo |
क्रियार्थत्व
kriyārthatva
|
क्रियार्थत्वे
kriyārthatve
|
क्रियार्थत्वानि
kriyārthatvāni
|
Acusativo |
क्रियार्थत्वम्
kriyārthatvam
|
क्रियार्थत्वे
kriyārthatve
|
क्रियार्थत्वानि
kriyārthatvāni
|
Instrumental |
क्रियार्थत्वेन
kriyārthatvena
|
क्रियार्थत्वाभ्याम्
kriyārthatvābhyām
|
क्रियार्थत्वैः
kriyārthatvaiḥ
|
Dativo |
क्रियार्थत्वाय
kriyārthatvāya
|
क्रियार्थत्वाभ्याम्
kriyārthatvābhyām
|
क्रियार्थत्वेभ्यः
kriyārthatvebhyaḥ
|
Ablativo |
क्रियार्थत्वात्
kriyārthatvāt
|
क्रियार्थत्वाभ्याम्
kriyārthatvābhyām
|
क्रियार्थत्वेभ्यः
kriyārthatvebhyaḥ
|
Genitivo |
क्रियार्थत्वस्य
kriyārthatvasya
|
क्रियार्थत्वयोः
kriyārthatvayoḥ
|
क्रियार्थत्वानाम्
kriyārthatvānām
|
Locativo |
क्रियार्थत्वे
kriyārthatve
|
क्रियार्थत्वयोः
kriyārthatvayoḥ
|
क्रियार्थत्वेषु
kriyārthatveṣu
|