| Singular | Dual | Plural |
Nominative |
क्रियावशः
kriyāvaśaḥ
|
क्रियावशौ
kriyāvaśau
|
क्रियावशाः
kriyāvaśāḥ
|
Vocative |
क्रियावश
kriyāvaśa
|
क्रियावशौ
kriyāvaśau
|
क्रियावशाः
kriyāvaśāḥ
|
Accusative |
क्रियावशम्
kriyāvaśam
|
क्रियावशौ
kriyāvaśau
|
क्रियावशान्
kriyāvaśān
|
Instrumental |
क्रियावशेन
kriyāvaśena
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशैः
kriyāvaśaiḥ
|
Dative |
क्रियावशाय
kriyāvaśāya
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशेभ्यः
kriyāvaśebhyaḥ
|
Ablative |
क्रियावशात्
kriyāvaśāt
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशेभ्यः
kriyāvaśebhyaḥ
|
Genitive |
क्रियावशस्य
kriyāvaśasya
|
क्रियावशयोः
kriyāvaśayoḥ
|
क्रियावशानाम्
kriyāvaśānām
|
Locative |
क्रियावशे
kriyāvaśe
|
क्रियावशयोः
kriyāvaśayoḥ
|
क्रियावशेषु
kriyāvaśeṣu
|