| Singular | Dual | Plural |
Nominativo |
क्रियावशः
kriyāvaśaḥ
|
क्रियावशौ
kriyāvaśau
|
क्रियावशाः
kriyāvaśāḥ
|
Vocativo |
क्रियावश
kriyāvaśa
|
क्रियावशौ
kriyāvaśau
|
क्रियावशाः
kriyāvaśāḥ
|
Acusativo |
क्रियावशम्
kriyāvaśam
|
क्रियावशौ
kriyāvaśau
|
क्रियावशान्
kriyāvaśān
|
Instrumental |
क्रियावशेन
kriyāvaśena
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशैः
kriyāvaśaiḥ
|
Dativo |
क्रियावशाय
kriyāvaśāya
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशेभ्यः
kriyāvaśebhyaḥ
|
Ablativo |
क्रियावशात्
kriyāvaśāt
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशेभ्यः
kriyāvaśebhyaḥ
|
Genitivo |
क्रियावशस्य
kriyāvaśasya
|
क्रियावशयोः
kriyāvaśayoḥ
|
क्रियावशानाम्
kriyāvaśānām
|
Locativo |
क्रियावशे
kriyāvaśe
|
क्रियावशयोः
kriyāvaśayoḥ
|
क्रियावशेषु
kriyāvaśeṣu
|