| Singular | Dual | Plural |
Nominative |
क्रियावशा
kriyāvaśā
|
क्रियावशे
kriyāvaśe
|
क्रियावशाः
kriyāvaśāḥ
|
Vocative |
क्रियावशे
kriyāvaśe
|
क्रियावशे
kriyāvaśe
|
क्रियावशाः
kriyāvaśāḥ
|
Accusative |
क्रियावशाम्
kriyāvaśām
|
क्रियावशे
kriyāvaśe
|
क्रियावशाः
kriyāvaśāḥ
|
Instrumental |
क्रियावशया
kriyāvaśayā
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशाभिः
kriyāvaśābhiḥ
|
Dative |
क्रियावशायै
kriyāvaśāyai
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशाभ्यः
kriyāvaśābhyaḥ
|
Ablative |
क्रियावशायाः
kriyāvaśāyāḥ
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशाभ्यः
kriyāvaśābhyaḥ
|
Genitive |
क्रियावशायाः
kriyāvaśāyāḥ
|
क्रियावशयोः
kriyāvaśayoḥ
|
क्रियावशानाम्
kriyāvaśānām
|
Locative |
क्रियावशायाम्
kriyāvaśāyām
|
क्रियावशयोः
kriyāvaśayoḥ
|
क्रियावशासु
kriyāvaśāsu
|