| Singular | Dual | Plural |
Nominativo |
क्रियावशा
kriyāvaśā
|
क्रियावशे
kriyāvaśe
|
क्रियावशाः
kriyāvaśāḥ
|
Vocativo |
क्रियावशे
kriyāvaśe
|
क्रियावशे
kriyāvaśe
|
क्रियावशाः
kriyāvaśāḥ
|
Acusativo |
क्रियावशाम्
kriyāvaśām
|
क्रियावशे
kriyāvaśe
|
क्रियावशाः
kriyāvaśāḥ
|
Instrumental |
क्रियावशया
kriyāvaśayā
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशाभिः
kriyāvaśābhiḥ
|
Dativo |
क्रियावशायै
kriyāvaśāyai
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशाभ्यः
kriyāvaśābhyaḥ
|
Ablativo |
क्रियावशायाः
kriyāvaśāyāḥ
|
क्रियावशाभ्याम्
kriyāvaśābhyām
|
क्रियावशाभ्यः
kriyāvaśābhyaḥ
|
Genitivo |
क्रियावशायाः
kriyāvaśāyāḥ
|
क्रियावशयोः
kriyāvaśayoḥ
|
क्रियावशानाम्
kriyāvaśānām
|
Locativo |
क्रियावशायाम्
kriyāvaśāyām
|
क्रियावशयोः
kriyāvaśayoḥ
|
क्रियावशासु
kriyāvaśāsu
|