Sanskrit tools

Sanskrit declension


Declension of क्रियावाचका kriyāvācakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियावाचका kriyāvācakā
क्रियावाचके kriyāvācake
क्रियावाचकाः kriyāvācakāḥ
Vocative क्रियावाचके kriyāvācake
क्रियावाचके kriyāvācake
क्रियावाचकाः kriyāvācakāḥ
Accusative क्रियावाचकाम् kriyāvācakām
क्रियावाचके kriyāvācake
क्रियावाचकाः kriyāvācakāḥ
Instrumental क्रियावाचकया kriyāvācakayā
क्रियावाचकाभ्याम् kriyāvācakābhyām
क्रियावाचकाभिः kriyāvācakābhiḥ
Dative क्रियावाचकायै kriyāvācakāyai
क्रियावाचकाभ्याम् kriyāvācakābhyām
क्रियावाचकाभ्यः kriyāvācakābhyaḥ
Ablative क्रियावाचकायाः kriyāvācakāyāḥ
क्रियावाचकाभ्याम् kriyāvācakābhyām
क्रियावाचकाभ्यः kriyāvācakābhyaḥ
Genitive क्रियावाचकायाः kriyāvācakāyāḥ
क्रियावाचकयोः kriyāvācakayoḥ
क्रियावाचकानाम् kriyāvācakānām
Locative क्रियावाचकायाम् kriyāvācakāyām
क्रियावाचकयोः kriyāvācakayoḥ
क्रियावाचकासु kriyāvācakāsu