| Singular | Dual | Plural |
Nominative |
क्रियावाचका
kriyāvācakā
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकाः
kriyāvācakāḥ
|
Vocative |
क्रियावाचके
kriyāvācake
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकाः
kriyāvācakāḥ
|
Accusative |
क्रियावाचकाम्
kriyāvācakām
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकाः
kriyāvācakāḥ
|
Instrumental |
क्रियावाचकया
kriyāvācakayā
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकाभिः
kriyāvācakābhiḥ
|
Dative |
क्रियावाचकायै
kriyāvācakāyai
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकाभ्यः
kriyāvācakābhyaḥ
|
Ablative |
क्रियावाचकायाः
kriyāvācakāyāḥ
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकाभ्यः
kriyāvācakābhyaḥ
|
Genitive |
क्रियावाचकायाः
kriyāvācakāyāḥ
|
क्रियावाचकयोः
kriyāvācakayoḥ
|
क्रियावाचकानाम्
kriyāvācakānām
|
Locative |
क्रियावाचकायाम्
kriyāvācakāyām
|
क्रियावाचकयोः
kriyāvācakayoḥ
|
क्रियावाचकासु
kriyāvācakāsu
|