| Singular | Dual | Plural |
Nominativo |
क्रियावाचका
kriyāvācakā
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकाः
kriyāvācakāḥ
|
Vocativo |
क्रियावाचके
kriyāvācake
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकाः
kriyāvācakāḥ
|
Acusativo |
क्रियावाचकाम्
kriyāvācakām
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकाः
kriyāvācakāḥ
|
Instrumental |
क्रियावाचकया
kriyāvācakayā
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकाभिः
kriyāvācakābhiḥ
|
Dativo |
क्रियावाचकायै
kriyāvācakāyai
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकाभ्यः
kriyāvācakābhyaḥ
|
Ablativo |
क्रियावाचकायाः
kriyāvācakāyāḥ
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकाभ्यः
kriyāvācakābhyaḥ
|
Genitivo |
क्रियावाचकायाः
kriyāvācakāyāḥ
|
क्रियावाचकयोः
kriyāvācakayoḥ
|
क्रियावाचकानाम्
kriyāvācakānām
|
Locativo |
क्रियावाचकायाम्
kriyāvācakāyām
|
क्रियावाचकयोः
kriyāvācakayoḥ
|
क्रियावाचकासु
kriyāvācakāsu
|