Sanskrit tools

Sanskrit declension


Declension of क्रियावाचिन् kriyāvācin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative क्रियावाची kriyāvācī
क्रियावाचिनौ kriyāvācinau
क्रियावाचिनः kriyāvācinaḥ
Vocative क्रियावाचिन् kriyāvācin
क्रियावाचिनौ kriyāvācinau
क्रियावाचिनः kriyāvācinaḥ
Accusative क्रियावाचिनम् kriyāvācinam
क्रियावाचिनौ kriyāvācinau
क्रियावाचिनः kriyāvācinaḥ
Instrumental क्रियावाचिना kriyāvācinā
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभिः kriyāvācibhiḥ
Dative क्रियावाचिने kriyāvācine
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभ्यः kriyāvācibhyaḥ
Ablative क्रियावाचिनः kriyāvācinaḥ
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभ्यः kriyāvācibhyaḥ
Genitive क्रियावाचिनः kriyāvācinaḥ
क्रियावाचिनोः kriyāvācinoḥ
क्रियावाचिनाम् kriyāvācinām
Locative क्रियावाचिनि kriyāvācini
क्रियावाचिनोः kriyāvācinoḥ
क्रियावाचिषु kriyāvāciṣu