| Singular | Dual | Plural |
Nominativo |
क्रियावाची
kriyāvācī
|
क्रियावाचिनौ
kriyāvācinau
|
क्रियावाचिनः
kriyāvācinaḥ
|
Vocativo |
क्रियावाचिन्
kriyāvācin
|
क्रियावाचिनौ
kriyāvācinau
|
क्रियावाचिनः
kriyāvācinaḥ
|
Acusativo |
क्रियावाचिनम्
kriyāvācinam
|
क्रियावाचिनौ
kriyāvācinau
|
क्रियावाचिनः
kriyāvācinaḥ
|
Instrumental |
क्रियावाचिना
kriyāvācinā
|
क्रियावाचिभ्याम्
kriyāvācibhyām
|
क्रियावाचिभिः
kriyāvācibhiḥ
|
Dativo |
क्रियावाचिने
kriyāvācine
|
क्रियावाचिभ्याम्
kriyāvācibhyām
|
क्रियावाचिभ्यः
kriyāvācibhyaḥ
|
Ablativo |
क्रियावाचिनः
kriyāvācinaḥ
|
क्रियावाचिभ्याम्
kriyāvācibhyām
|
क्रियावाचिभ्यः
kriyāvācibhyaḥ
|
Genitivo |
क्रियावाचिनः
kriyāvācinaḥ
|
क्रियावाचिनोः
kriyāvācinoḥ
|
क्रियावाचिनाम्
kriyāvācinām
|
Locativo |
क्रियावाचिनि
kriyāvācini
|
क्रियावाचिनोः
kriyāvācinoḥ
|
क्रियावाचिषु
kriyāvāciṣu
|