Singular | Dual | Plural | |
Nominative |
क्रियावाचि
kriyāvāci |
क्रियावाचिनी
kriyāvācinī |
क्रियावाचीनि
kriyāvācīni |
Vocative |
क्रियावाचि
kriyāvāci क्रियावाचिन् kriyāvācin |
क्रियावाचिनी
kriyāvācinī |
क्रियावाचीनि
kriyāvācīni |
Accusative |
क्रियावाचि
kriyāvāci |
क्रियावाचिनी
kriyāvācinī |
क्रियावाचीनि
kriyāvācīni |
Instrumental |
क्रियावाचिना
kriyāvācinā |
क्रियावाचिभ्याम्
kriyāvācibhyām |
क्रियावाचिभिः
kriyāvācibhiḥ |
Dative |
क्रियावाचिने
kriyāvācine |
क्रियावाचिभ्याम्
kriyāvācibhyām |
क्रियावाचिभ्यः
kriyāvācibhyaḥ |
Ablative |
क्रियावाचिनः
kriyāvācinaḥ |
क्रियावाचिभ्याम्
kriyāvācibhyām |
क्रियावाचिभ्यः
kriyāvācibhyaḥ |
Genitive |
क्रियावाचिनः
kriyāvācinaḥ |
क्रियावाचिनोः
kriyāvācinoḥ |
क्रियावाचिनाम्
kriyāvācinām |
Locative |
क्रियावाचिनि
kriyāvācini |
क्रियावाचिनोः
kriyāvācinoḥ |
क्रियावाचिषु
kriyāvāciṣu |