Sanskrit tools

Sanskrit declension


Declension of क्रियावाचिन् kriyāvācin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative क्रियावाचि kriyāvāci
क्रियावाचिनी kriyāvācinī
क्रियावाचीनि kriyāvācīni
Vocative क्रियावाचि kriyāvāci
क्रियावाचिन् kriyāvācin
क्रियावाचिनी kriyāvācinī
क्रियावाचीनि kriyāvācīni
Accusative क्रियावाचि kriyāvāci
क्रियावाचिनी kriyāvācinī
क्रियावाचीनि kriyāvācīni
Instrumental क्रियावाचिना kriyāvācinā
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभिः kriyāvācibhiḥ
Dative क्रियावाचिने kriyāvācine
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभ्यः kriyāvācibhyaḥ
Ablative क्रियावाचिनः kriyāvācinaḥ
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभ्यः kriyāvācibhyaḥ
Genitive क्रियावाचिनः kriyāvācinaḥ
क्रियावाचिनोः kriyāvācinoḥ
क्रियावाचिनाम् kriyāvācinām
Locative क्रियावाचिनि kriyāvācini
क्रियावाचिनोः kriyāvācinoḥ
क्रियावाचिषु kriyāvāciṣu