Herramientas de sánscrito

Declinación del sánscrito


Declinación de क्रियावाचिन् kriyāvācin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo क्रियावाचि kriyāvāci
क्रियावाचिनी kriyāvācinī
क्रियावाचीनि kriyāvācīni
Vocativo क्रियावाचि kriyāvāci
क्रियावाचिन् kriyāvācin
क्रियावाचिनी kriyāvācinī
क्रियावाचीनि kriyāvācīni
Acusativo क्रियावाचि kriyāvāci
क्रियावाचिनी kriyāvācinī
क्रियावाचीनि kriyāvācīni
Instrumental क्रियावाचिना kriyāvācinā
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभिः kriyāvācibhiḥ
Dativo क्रियावाचिने kriyāvācine
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभ्यः kriyāvācibhyaḥ
Ablativo क्रियावाचिनः kriyāvācinaḥ
क्रियावाचिभ्याम् kriyāvācibhyām
क्रियावाचिभ्यः kriyāvācibhyaḥ
Genitivo क्रियावाचिनः kriyāvācinaḥ
क्रियावाचिनोः kriyāvācinoḥ
क्रियावाचिनाम् kriyāvācinām
Locativo क्रियावाचिनि kriyāvācini
क्रियावाचिनोः kriyāvācinoḥ
क्रियावाचिषु kriyāvāciṣu