Sanskrit tools

Sanskrit declension


Declension of क्रियावादिन् kriyāvādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative क्रियावादी kriyāvādī
क्रियावादिनौ kriyāvādinau
क्रियावादिनः kriyāvādinaḥ
Vocative क्रियावादिन् kriyāvādin
क्रियावादिनौ kriyāvādinau
क्रियावादिनः kriyāvādinaḥ
Accusative क्रियावादिनम् kriyāvādinam
क्रियावादिनौ kriyāvādinau
क्रियावादिनः kriyāvādinaḥ
Instrumental क्रियावादिना kriyāvādinā
क्रियावादिभ्याम् kriyāvādibhyām
क्रियावादिभिः kriyāvādibhiḥ
Dative क्रियावादिने kriyāvādine
क्रियावादिभ्याम् kriyāvādibhyām
क्रियावादिभ्यः kriyāvādibhyaḥ
Ablative क्रियावादिनः kriyāvādinaḥ
क्रियावादिभ्याम् kriyāvādibhyām
क्रियावादिभ्यः kriyāvādibhyaḥ
Genitive क्रियावादिनः kriyāvādinaḥ
क्रियावादिनोः kriyāvādinoḥ
क्रियावादिनाम् kriyāvādinām
Locative क्रियावादिनि kriyāvādini
क्रियावादिनोः kriyāvādinoḥ
क्रियावादिषु kriyāvādiṣu