| Singular | Dual | Plural |
Nominative |
क्रियावादी
kriyāvādī
|
क्रियावादिनौ
kriyāvādinau
|
क्रियावादिनः
kriyāvādinaḥ
|
Vocative |
क्रियावादिन्
kriyāvādin
|
क्रियावादिनौ
kriyāvādinau
|
क्रियावादिनः
kriyāvādinaḥ
|
Accusative |
क्रियावादिनम्
kriyāvādinam
|
क्रियावादिनौ
kriyāvādinau
|
क्रियावादिनः
kriyāvādinaḥ
|
Instrumental |
क्रियावादिना
kriyāvādinā
|
क्रियावादिभ्याम्
kriyāvādibhyām
|
क्रियावादिभिः
kriyāvādibhiḥ
|
Dative |
क्रियावादिने
kriyāvādine
|
क्रियावादिभ्याम्
kriyāvādibhyām
|
क्रियावादिभ्यः
kriyāvādibhyaḥ
|
Ablative |
क्रियावादिनः
kriyāvādinaḥ
|
क्रियावादिभ्याम्
kriyāvādibhyām
|
क्रियावादिभ्यः
kriyāvādibhyaḥ
|
Genitive |
क्रियावादिनः
kriyāvādinaḥ
|
क्रियावादिनोः
kriyāvādinoḥ
|
क्रियावादिनाम्
kriyāvādinām
|
Locative |
क्रियावादिनि
kriyāvādini
|
क्रियावादिनोः
kriyāvādinoḥ
|
क्रियावादिषु
kriyāvādiṣu
|