| Singular | Dual | Plural |
Nominativo |
क्रियावादी
kriyāvādī
|
क्रियावादिनौ
kriyāvādinau
|
क्रियावादिनः
kriyāvādinaḥ
|
Vocativo |
क्रियावादिन्
kriyāvādin
|
क्रियावादिनौ
kriyāvādinau
|
क्रियावादिनः
kriyāvādinaḥ
|
Acusativo |
क्रियावादिनम्
kriyāvādinam
|
क्रियावादिनौ
kriyāvādinau
|
क्रियावादिनः
kriyāvādinaḥ
|
Instrumental |
क्रियावादिना
kriyāvādinā
|
क्रियावादिभ्याम्
kriyāvādibhyām
|
क्रियावादिभिः
kriyāvādibhiḥ
|
Dativo |
क्रियावादिने
kriyāvādine
|
क्रियावादिभ्याम्
kriyāvādibhyām
|
क्रियावादिभ्यः
kriyāvādibhyaḥ
|
Ablativo |
क्रियावादिनः
kriyāvādinaḥ
|
क्रियावादिभ्याम्
kriyāvādibhyām
|
क्रियावादिभ्यः
kriyāvādibhyaḥ
|
Genitivo |
क्रियावादिनः
kriyāvādinaḥ
|
क्रियावादिनोः
kriyāvādinoḥ
|
क्रियावादिनाम्
kriyāvādinām
|
Locativo |
क्रियावादिनि
kriyāvādini
|
क्रियावादिनोः
kriyāvādinoḥ
|
क्रियावादिषु
kriyāvādiṣu
|