Sanskrit tools

Sanskrit declension


Declension of क्रियाविधिज्ञा kriyāvidhijñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाविधिज्ञा kriyāvidhijñā
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञाः kriyāvidhijñāḥ
Vocative क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञाः kriyāvidhijñāḥ
Accusative क्रियाविधिज्ञाम् kriyāvidhijñām
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञाः kriyāvidhijñāḥ
Instrumental क्रियाविधिज्ञया kriyāvidhijñayā
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञाभिः kriyāvidhijñābhiḥ
Dative क्रियाविधिज्ञायै kriyāvidhijñāyai
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञाभ्यः kriyāvidhijñābhyaḥ
Ablative क्रियाविधिज्ञायाः kriyāvidhijñāyāḥ
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञाभ्यः kriyāvidhijñābhyaḥ
Genitive क्रियाविधिज्ञायाः kriyāvidhijñāyāḥ
क्रियाविधिज्ञयोः kriyāvidhijñayoḥ
क्रियाविधिज्ञानाम् kriyāvidhijñānām
Locative क्रियाविधिज्ञायाम् kriyāvidhijñāyām
क्रियाविधिज्ञयोः kriyāvidhijñayoḥ
क्रियाविधिज्ञासु kriyāvidhijñāsu