| Singular | Dual | Plural |
Nominative |
क्रियाविधिज्ञा
kriyāvidhijñā
|
क्रियाविधिज्ञे
kriyāvidhijñe
|
क्रियाविधिज्ञाः
kriyāvidhijñāḥ
|
Vocative |
क्रियाविधिज्ञे
kriyāvidhijñe
|
क्रियाविधिज्ञे
kriyāvidhijñe
|
क्रियाविधिज्ञाः
kriyāvidhijñāḥ
|
Accusative |
क्रियाविधिज्ञाम्
kriyāvidhijñām
|
क्रियाविधिज्ञे
kriyāvidhijñe
|
क्रियाविधिज्ञाः
kriyāvidhijñāḥ
|
Instrumental |
क्रियाविधिज्ञया
kriyāvidhijñayā
|
क्रियाविधिज्ञाभ्याम्
kriyāvidhijñābhyām
|
क्रियाविधिज्ञाभिः
kriyāvidhijñābhiḥ
|
Dative |
क्रियाविधिज्ञायै
kriyāvidhijñāyai
|
क्रियाविधिज्ञाभ्याम्
kriyāvidhijñābhyām
|
क्रियाविधिज्ञाभ्यः
kriyāvidhijñābhyaḥ
|
Ablative |
क्रियाविधिज्ञायाः
kriyāvidhijñāyāḥ
|
क्रियाविधिज्ञाभ्याम्
kriyāvidhijñābhyām
|
क्रियाविधिज्ञाभ्यः
kriyāvidhijñābhyaḥ
|
Genitive |
क्रियाविधिज्ञायाः
kriyāvidhijñāyāḥ
|
क्रियाविधिज्ञयोः
kriyāvidhijñayoḥ
|
क्रियाविधिज्ञानाम्
kriyāvidhijñānām
|
Locative |
क्रियाविधिज्ञायाम्
kriyāvidhijñāyām
|
क्रियाविधिज्ञयोः
kriyāvidhijñayoḥ
|
क्रियाविधिज्ञासु
kriyāvidhijñāsu
|