Herramientas de sánscrito

Declinación del sánscrito


Declinación de क्रियाविधिज्ञा kriyāvidhijñā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रियाविधिज्ञा kriyāvidhijñā
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञाः kriyāvidhijñāḥ
Vocativo क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञाः kriyāvidhijñāḥ
Acusativo क्रियाविधिज्ञाम् kriyāvidhijñām
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञाः kriyāvidhijñāḥ
Instrumental क्रियाविधिज्ञया kriyāvidhijñayā
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञाभिः kriyāvidhijñābhiḥ
Dativo क्रियाविधिज्ञायै kriyāvidhijñāyai
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञाभ्यः kriyāvidhijñābhyaḥ
Ablativo क्रियाविधिज्ञायाः kriyāvidhijñāyāḥ
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञाभ्यः kriyāvidhijñābhyaḥ
Genitivo क्रियाविधिज्ञायाः kriyāvidhijñāyāḥ
क्रियाविधिज्ञयोः kriyāvidhijñayoḥ
क्रियाविधिज्ञानाम् kriyāvidhijñānām
Locativo क्रियाविधिज्ञायाम् kriyāvidhijñāyām
क्रियाविधिज्ञयोः kriyāvidhijñayoḥ
क्रियाविधिज्ञासु kriyāvidhijñāsu