Sanskrit tools

Sanskrit declension


Declension of क्रियाव्यवधायका kriyāvyavadhāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाव्यवधायका kriyāvyavadhāyakā
क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायकाः kriyāvyavadhāyakāḥ
Vocative क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायकाः kriyāvyavadhāyakāḥ
Accusative क्रियाव्यवधायकाम् kriyāvyavadhāyakām
क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायकाः kriyāvyavadhāyakāḥ
Instrumental क्रियाव्यवधायकया kriyāvyavadhāyakayā
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकाभिः kriyāvyavadhāyakābhiḥ
Dative क्रियाव्यवधायकायै kriyāvyavadhāyakāyai
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकाभ्यः kriyāvyavadhāyakābhyaḥ
Ablative क्रियाव्यवधायकायाः kriyāvyavadhāyakāyāḥ
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकाभ्यः kriyāvyavadhāyakābhyaḥ
Genitive क्रियाव्यवधायकायाः kriyāvyavadhāyakāyāḥ
क्रियाव्यवधायकयोः kriyāvyavadhāyakayoḥ
क्रियाव्यवधायकानाम् kriyāvyavadhāyakānām
Locative क्रियाव्यवधायकायाम् kriyāvyavadhāyakāyām
क्रियाव्यवधायकयोः kriyāvyavadhāyakayoḥ
क्रियाव्यवधायकासु kriyāvyavadhāyakāsu