| Singular | Dual | Plural |
Nominativo |
क्रियाव्यवधायका
kriyāvyavadhāyakā
|
क्रियाव्यवधायके
kriyāvyavadhāyake
|
क्रियाव्यवधायकाः
kriyāvyavadhāyakāḥ
|
Vocativo |
क्रियाव्यवधायके
kriyāvyavadhāyake
|
क्रियाव्यवधायके
kriyāvyavadhāyake
|
क्रियाव्यवधायकाः
kriyāvyavadhāyakāḥ
|
Acusativo |
क्रियाव्यवधायकाम्
kriyāvyavadhāyakām
|
क्रियाव्यवधायके
kriyāvyavadhāyake
|
क्रियाव्यवधायकाः
kriyāvyavadhāyakāḥ
|
Instrumental |
क्रियाव्यवधायकया
kriyāvyavadhāyakayā
|
क्रियाव्यवधायकाभ्याम्
kriyāvyavadhāyakābhyām
|
क्रियाव्यवधायकाभिः
kriyāvyavadhāyakābhiḥ
|
Dativo |
क्रियाव्यवधायकायै
kriyāvyavadhāyakāyai
|
क्रियाव्यवधायकाभ्याम्
kriyāvyavadhāyakābhyām
|
क्रियाव्यवधायकाभ्यः
kriyāvyavadhāyakābhyaḥ
|
Ablativo |
क्रियाव्यवधायकायाः
kriyāvyavadhāyakāyāḥ
|
क्रियाव्यवधायकाभ्याम्
kriyāvyavadhāyakābhyām
|
क्रियाव्यवधायकाभ्यः
kriyāvyavadhāyakābhyaḥ
|
Genitivo |
क्रियाव्यवधायकायाः
kriyāvyavadhāyakāyāḥ
|
क्रियाव्यवधायकयोः
kriyāvyavadhāyakayoḥ
|
क्रियाव्यवधायकानाम्
kriyāvyavadhāyakānām
|
Locativo |
क्रियाव्यवधायकायाम्
kriyāvyavadhāyakāyām
|
क्रियाव्यवधायकयोः
kriyāvyavadhāyakayoḥ
|
क्रियाव्यवधायकासु
kriyāvyavadhāyakāsu
|