| Singular | Dual | Plural |
Nominative |
क्रियाव्यवधायकम्
kriyāvyavadhāyakam
|
क्रियाव्यवधायके
kriyāvyavadhāyake
|
क्रियाव्यवधायकानि
kriyāvyavadhāyakāni
|
Vocative |
क्रियाव्यवधायक
kriyāvyavadhāyaka
|
क्रियाव्यवधायके
kriyāvyavadhāyake
|
क्रियाव्यवधायकानि
kriyāvyavadhāyakāni
|
Accusative |
क्रियाव्यवधायकम्
kriyāvyavadhāyakam
|
क्रियाव्यवधायके
kriyāvyavadhāyake
|
क्रियाव्यवधायकानि
kriyāvyavadhāyakāni
|
Instrumental |
क्रियाव्यवधायकेन
kriyāvyavadhāyakena
|
क्रियाव्यवधायकाभ्याम्
kriyāvyavadhāyakābhyām
|
क्रियाव्यवधायकैः
kriyāvyavadhāyakaiḥ
|
Dative |
क्रियाव्यवधायकाय
kriyāvyavadhāyakāya
|
क्रियाव्यवधायकाभ्याम्
kriyāvyavadhāyakābhyām
|
क्रियाव्यवधायकेभ्यः
kriyāvyavadhāyakebhyaḥ
|
Ablative |
क्रियाव्यवधायकात्
kriyāvyavadhāyakāt
|
क्रियाव्यवधायकाभ्याम्
kriyāvyavadhāyakābhyām
|
क्रियाव्यवधायकेभ्यः
kriyāvyavadhāyakebhyaḥ
|
Genitive |
क्रियाव्यवधायकस्य
kriyāvyavadhāyakasya
|
क्रियाव्यवधायकयोः
kriyāvyavadhāyakayoḥ
|
क्रियाव्यवधायकानाम्
kriyāvyavadhāyakānām
|
Locative |
क्रियाव्यवधायके
kriyāvyavadhāyake
|
क्रियाव्यवधायकयोः
kriyāvyavadhāyakayoḥ
|
क्रियाव्यवधायकेषु
kriyāvyavadhāyakeṣu
|