Herramientas de sánscrito

Declinación del sánscrito


Declinación de क्रियाव्यवधायक kriyāvyavadhāyaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रियाव्यवधायकम् kriyāvyavadhāyakam
क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायकानि kriyāvyavadhāyakāni
Vocativo क्रियाव्यवधायक kriyāvyavadhāyaka
क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायकानि kriyāvyavadhāyakāni
Acusativo क्रियाव्यवधायकम् kriyāvyavadhāyakam
क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायकानि kriyāvyavadhāyakāni
Instrumental क्रियाव्यवधायकेन kriyāvyavadhāyakena
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकैः kriyāvyavadhāyakaiḥ
Dativo क्रियाव्यवधायकाय kriyāvyavadhāyakāya
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकेभ्यः kriyāvyavadhāyakebhyaḥ
Ablativo क्रियाव्यवधायकात् kriyāvyavadhāyakāt
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकेभ्यः kriyāvyavadhāyakebhyaḥ
Genitivo क्रियाव्यवधायकस्य kriyāvyavadhāyakasya
क्रियाव्यवधायकयोः kriyāvyavadhāyakayoḥ
क्रियाव्यवधायकानाम् kriyāvyavadhāyakānām
Locativo क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायकयोः kriyāvyavadhāyakayoḥ
क्रियाव्यवधायकेषु kriyāvyavadhāyakeṣu