Sanskrit tools

Sanskrit declension


Declension of क्रियासंस्कार kriyāsaṁskāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियासंस्कारः kriyāsaṁskāraḥ
क्रियासंस्कारौ kriyāsaṁskārau
क्रियासंस्काराः kriyāsaṁskārāḥ
Vocative क्रियासंस्कार kriyāsaṁskāra
क्रियासंस्कारौ kriyāsaṁskārau
क्रियासंस्काराः kriyāsaṁskārāḥ
Accusative क्रियासंस्कारम् kriyāsaṁskāram
क्रियासंस्कारौ kriyāsaṁskārau
क्रियासंस्कारान् kriyāsaṁskārān
Instrumental क्रियासंस्कारेण kriyāsaṁskāreṇa
क्रियासंस्काराभ्याम् kriyāsaṁskārābhyām
क्रियासंस्कारैः kriyāsaṁskāraiḥ
Dative क्रियासंस्काराय kriyāsaṁskārāya
क्रियासंस्काराभ्याम् kriyāsaṁskārābhyām
क्रियासंस्कारेभ्यः kriyāsaṁskārebhyaḥ
Ablative क्रियासंस्कारात् kriyāsaṁskārāt
क्रियासंस्काराभ्याम् kriyāsaṁskārābhyām
क्रियासंस्कारेभ्यः kriyāsaṁskārebhyaḥ
Genitive क्रियासंस्कारस्य kriyāsaṁskārasya
क्रियासंस्कारयोः kriyāsaṁskārayoḥ
क्रियासंस्काराणाम् kriyāsaṁskārāṇām
Locative क्रियासंस्कारे kriyāsaṁskāre
क्रियासंस्कारयोः kriyāsaṁskārayoḥ
क्रियासंस्कारेषु kriyāsaṁskāreṣu