| Singular | Dual | Plural |
Nominativo |
क्रियासंस्कारः
kriyāsaṁskāraḥ
|
क्रियासंस्कारौ
kriyāsaṁskārau
|
क्रियासंस्काराः
kriyāsaṁskārāḥ
|
Vocativo |
क्रियासंस्कार
kriyāsaṁskāra
|
क्रियासंस्कारौ
kriyāsaṁskārau
|
क्रियासंस्काराः
kriyāsaṁskārāḥ
|
Acusativo |
क्रियासंस्कारम्
kriyāsaṁskāram
|
क्रियासंस्कारौ
kriyāsaṁskārau
|
क्रियासंस्कारान्
kriyāsaṁskārān
|
Instrumental |
क्रियासंस्कारेण
kriyāsaṁskāreṇa
|
क्रियासंस्काराभ्याम्
kriyāsaṁskārābhyām
|
क्रियासंस्कारैः
kriyāsaṁskāraiḥ
|
Dativo |
क्रियासंस्काराय
kriyāsaṁskārāya
|
क्रियासंस्काराभ्याम्
kriyāsaṁskārābhyām
|
क्रियासंस्कारेभ्यः
kriyāsaṁskārebhyaḥ
|
Ablativo |
क्रियासंस्कारात्
kriyāsaṁskārāt
|
क्रियासंस्काराभ्याम्
kriyāsaṁskārābhyām
|
क्रियासंस्कारेभ्यः
kriyāsaṁskārebhyaḥ
|
Genitivo |
क्रियासंस्कारस्य
kriyāsaṁskārasya
|
क्रियासंस्कारयोः
kriyāsaṁskārayoḥ
|
क्रियासंस्काराणाम्
kriyāsaṁskārāṇām
|
Locativo |
क्रियासंस्कारे
kriyāsaṁskāre
|
क्रियासंस्कारयोः
kriyāsaṁskārayoḥ
|
क्रियासंस्कारेषु
kriyāsaṁskāreṣu
|